Bullheadedness Sanskrit Meaning
दुराग्रहः
Definition
कस्यापि वस्तुनः कृते व्यर्थः अनुचितः वा आग्रहः।
मनसि प्रादुर्भूता अहं सर्वोत्कृष्टः इति अभिमानात्मिका अन्तःकरणवृत्तिः।
धृष्टस्य अवस्था भावो वा।
अनुचितं धैर्यम्।
सातत्येन कथनं यत् यथैव अस्ति यथैव भविष्यति यथैव भवेत् इति।
स्वस्य अनुचिताम् इच्छां साधयितुं कृतः आग्रहः।
निर्लज्जस्य
Example
पितरि निर्धने सत्यपि श्यामः द्विचक्रिकां क्रेतुं दुराग्रहं करोति।
प्रतिदिने तस्य धृष्टता वर्धते एव।
पाकिस्तानस्य भारतराष्ट्राय युद्धार्थे आह्वानम् इति धार्ष्ट्यम् एव।
तुलसी कृष्णमूर्तेः पुरत एव धनुर्धारणस्य आग्रहम् अकरोत्।
किशोरस्य स्वैरतया सर्वे अपि
Bodiless in SanskritFactual in SanskritDesertion in SanskritMurky in SanskritWaistline in SanskritClinch in SanskritPast Times in SanskritBrute in SanskritKama in SanskritKeep Down in SanskritOld Person in SanskritGarden Egg in SanskritAditi in SanskritNectar in SanskritTrading in SanskritFly in SanskritTransgression in SanskritBanana in SanskritDissipated in SanskritAble in Sanskrit