Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Bullock Sanskrit Meaning

गोवत्सः, तन्तुभः, तर्णः, वत्सः

Definition

शरीरावयवविशेषः, हृदयोपरिकण्ठादधोभागः।
यद् ज्ञानात् परे अस्ति।
सः व्यक्तिः यस्य बुद्धिः न्यूना अल्पा वा वर्तते।
मनोधर्मविशेषः।
षोडश-वर्ष-पर्यन्त-प्रथम-वयस्कः मानवजातीयः।
नरजातीयः गौः यं कृषकः यानादिभिः युनक्ति।
विगतं पुंस्कं यस्य।
जन्मनः अनन्तरम्

Example

कौस्तुभाख्यमपां सारं बिभ्राणं बृहतोरसा।
ईश्वरः अज्ञेयः अस्ति।
समाजे नैकाः मूर्खाः सन्ति।
भो माणवक कुत्र अस्ति तव पिता।
वृषभः कृषकस्य कृते अतीव उपयुक्तः अस्ति।
वध्रिः पशुः युज्यार्हः।

गोवत्सः गोदुग्धं पिबति।
वत्सासुरः कृष्णेन हतः।
अश्वी अश्वशावकाय व