Bully Sanskrit Meaning
उपश्लाघ्, जर्ज्, तर्जय, तर्ज्, भर्त्सय, भर्त्स्
Definition
भर्त्सनादिकं कृत्वा शब्देन कस्य अपि मनसि भयोत्पादनानुकूलः व्यापारः।
यः आकर्षकरीत्या सज्जीभवति।
यः अकारणमेव जनान् पीडयति।
यः किमपि कार्यं धैर्येण करोति।
यः सरलः नास्ति।
पितुः पिता।
यः कलासु गुणेषु च केनापि वरतरः अस्ति।
लोहस्य शस्त्रविशेषः।
तिर्यग्रूपेण ।
यस्मिन् एकः अङ्कः वर्तते ।
Example
कोऽपि मम अनुजम् औपश्लाघत्।
विवाहादिषु अवसरेषु जनाः स्वान् सुभगान् दर्शयितुं प्रयतन्ते।
वीरः किम् अपि कार्यं कर्तुं न बिभेति।
मम पितामहः धर्मनिष्ठः अस्ति।
सङ्गणकस्य प्रख्यापनस्य सम्बन्धे सः तव गुरुः एव।
बांकामण्डलस्य मुख्यालयः बांकानगरे अस्ति।
बांकेबिहारीमहोदयः बांकानगरस्य
Medicine in SanskritStrong Drink in SanskritTerribleness in SanskritMightiness in SanskritLittle in SanskritUnconcern in SanskritUpbeat in SanskritLethargy in SanskritStraight in SanskritClassmate in Sanskrit100 in SanskritEvening in SanskritMortal in SanskritHumblebee in SanskritCrime in SanskritFound in SanskritSupporter in SanskritBed Bug in SanskritHard Drink in SanskritCome Back in Sanskrit