Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Bulrush Millet Sanskrit Meaning

वर्जरी

Definition

धान्यविशेषः
धान्यविशेषः यं जनः अदन्ति।
वनस्पतिविशेषः, यस्य पत्रम् इक्षोः पत्रम् इव तीक्ष्णम् अस्ति तथा च यस्य धवलबीजानि धान्यत्वेन उपयुज्यन्ते
धान्यविशेषः-अस्य गुणाः त्रिदोषजित्व-बल्यत्व-रुट्यत्वादयः।
वनस्पतिविशेषः, यस्य पत्रम् इक्षोः

Example

सोहनाय महायावनालस्य पोलिका रोचते।
मह्यं नीलसस्यस्य पोलिका रोचते।
एषा कृषी यावानलस्य अस्ति
यावनालस्य गुणाः- त्रिदोषजित्वम्
एषा वर्जर्यः कृषिः अस्ति।
पुंसि स्तम्बकरिः धान्यं व्रीहिर्ना धान्यमात्रके। [श.क]