Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Bum Sanskrit Meaning

अधम, अपुष्कल, अवर, ईषत्पुरुष, कम्बुक, क्षुद, दुर्विनीत, दुर्वृत्त, दुष्प्रकृति, निरुद्योगिनी, निरुद्योगी, नीच, नीचक, मुण्ड

Definition

यः किमपि कार्यं न करोति।
दुर्गुणयुक्तः।
यः अकारणमेव जनान् पीडयति।
यः निरन्तरं पीडयति।
कट्याः पश्चाद्भागः।
कामवासनायां लिप्तः पुरुषः।

यः व्यर्थमेव अत्र तत्र अटति।

Example

अकर्मण्यं व्यक्तिं सर्वे निन्दन्ति।
सः नीचः पुरुषः अस्ति।
अयं पुरुषः निरङ्कुशः वर्तते।
चेष्टालवः बालाः जनान् पीडयन्ति।
अस्माकं ग्रामे द्वौ चतुरः वा निरुद्योगिनः प्राप्स्यसि एव।
तस्य नितम्बे गण्डः अजायत।
कामुकः जीवने सुखं कामेन एव इ