Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Bumblebee Sanskrit Meaning

अङ्गार्कः, अलिः, अली, इन्दिन्दिरः, कलालापकः, कलिङ्गपक्षी, कामुकः, चञ्चरिकः, द्विपः, द्विरेफः, पुष्पकीटः, पुष्पन्धयः, पुष्पलिट्, भसरः, भृङ्गः, भृङ्गरजः, भृङ्गराजः, भृङ्गारः, भ्रमरः, मधुकरः, मधुकृत्, मधुपः, मधुपरः, मधुमारकः, मधुलिट्, मधुलेही, मधुलोलुपः, मधुव्रतः, मधुसूदनः, मार्कवः, रेणुवासः, लम्बः, शिलीमुखः, षट्पदः, सुकाण्डी

Definition

मेषादिद्वादशराश्यान्तर्गतः अष्टमः राशिः स च विशाखाशेषपादानुराधाज्येष्ठासमुदायेन भवति।
अवयवविशेषः, मस्तकस्य अग्रभागः।
खगविशेषः- कृष्णवर्णमधुरस्वरपक्षी।
जलजन्तुविशेषः, जले वर्तमानः हिंस्रजन्तुः यः बृहत् वर्तते।
वन्यपशुः- मार्जारजातीयः हिंस्रः तथा च बलवान् पशुः।
बहिर्द्वारसंलग्नचतुरस्रपटलः।
सजातीयवस्तूनां सक्रमं रचन

Example

वृश्चिक इति राशेः अधिष्ठात्री देवता वृश्चिकः।
रामस्य ललाटः तेजसा आभाति ।/ उन्नतैः, विपुलैः शङ्खैः ललाटैः विषमैः तथा निर्धना धनवन्तश्च अर्ध्देन्द्रसदृशैर्नराः।
पिकस्य कूजनं मनोहारि अस्ति।
अस्मिन् सरोवरे नैके मकराः सन्ति।
शुकाङ्गनीलोपलनिर्मितानां लिप्तेषु भासा गृहदेहली