Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Bump Sanskrit Meaning

ककुदः, ककुद्, ताडय, तुद्, मणिः, हन्

Definition

शरीरे जातः जन्मतः वर्तमानः वा उन्नतभागः।
संहनस्य क्रिया।
परस्परसमाघातः।
बलपरीक्षा, व्यायामादिनां कारणात् द्वयोः पश्वोः परस्परयोः मस्तके आघातस्य क्रिया ।

Example

उत्सवे उष्ट्रारोहणकाले वयं मणिं दृढम् अगृह्णीम।
तस्य शिरसि वामभागे एकः स्फोटः अस्ति।
वने चोरैः सह समाघातः जातः।
लोकयानस्य भारवाहकेन सह जाते समाघाते दशजनाः पीडिताः।
एकेन एव उपघातेन प्रतिद्वन्द्वी अपतत् ।