Bump Sanskrit Meaning
ककुदः, ककुद्, ताडय, तुद्, मणिः, हन्
Definition
शरीरे जातः जन्मतः वर्तमानः वा उन्नतभागः।
संहनस्य क्रिया।
परस्परसमाघातः।
बलपरीक्षा, व्यायामादिनां कारणात् द्वयोः पश्वोः परस्परयोः मस्तके आघातस्य क्रिया ।
Example
उत्सवे उष्ट्रारोहणकाले वयं मणिं दृढम् अगृह्णीम।
तस्य शिरसि वामभागे एकः स्फोटः अस्ति।
वने चोरैः सह समाघातः जातः।
लोकयानस्य भारवाहकेन सह जाते समाघाते दशजनाः पीडिताः।
एकेन एव उपघातेन प्रतिद्वन्द्वी अपतत् ।
Munificence in SanskritSafety in SanskritHg in SanskritHit in SanskritDefeated in SanskritTrodden in SanskritBluster in SanskritEcho in SanskritDelirious in SanskritShape in SanskritImploringly in SanskritGambit in SanskritFourth Part in SanskritYoga in SanskritDiarrhea in SanskritAilment in SanskritPappa in SanskritConsiderably in SanskritPhallus in SanskritCedrus Deodara in Sanskrit