Bunch Sanskrit Meaning
कूर्चकः, गुच्छः, गुच्छकः, गुञ्जः, गुत्सकः, गुलुच्छः, ग्रथ्नः, पुलकः, पुली, पूलः, स्तबकः, स्तम्बकः
Definition
एकस्मिन् स्थाने स्थापितानि स्थितानि वा नैकानि वस्तूनि।
क्षुद्रशाखाविशिष्टा वनस्पतिः।
एकस्मिन् स्थाने एकत्रीभवनानुकूलः व्यापारः।
एकस्मिन् स्थाने बद्धानां वस्तूनां समुहः।
जातिविशेषस्य वन्यस्तनपायिनां समुदायः।
जनानां गतिमान् समूहः।
Example
अस्मिन् समुदाये नैकाः महिलाः सन्ति।
अस्मिन् वने नैके क्षुपाः सन्ति।
कुञ्चिकायाः गुच्छः न जाने कुत्र गतः।
तत्र कुञ्जरयूथानि मृगयूथानि चैव हि। विचरन्ति वनान्तेषु तानि द्रक्ष्यसि राघव॥
सङ्घात् बहिः गतः मृगशावकः वृकेन घातितः।
बहुजनसमूहस्य पुरतः
Charioteer in SanskritPublic Figure in SanskritPerturbing in SanskritComfort in SanskritAccept in SanskritElectrical Energy in SanskritPridefulness in SanskritUnclean in SanskritCocotte in SanskritGinger in Sanskrit2nd in SanskritService in SanskritHorridness in SanskritRemarkable in SanskritReplication in SanskritRadiate in SanskritGiving in SanskritApothecary's Shop in SanskritPeacock in SanskritOpprobrium in Sanskrit