Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Bundle Sanskrit Meaning

परिवेष्टः

Definition

यः मुह्यति यस्य बुद्धिः अल्पा वा।
यः किमपि कार्यं न करोति।
अवश्यकर्तव्येषु अप्रवृत्तिशीलः।
यस्मिन् बलं नास्ति।
वस्त्रकर्गजादेः बद्धः समूहः।
वस्त्रे वस्तूनि स्थापयित्वा कृतं ग्रन्थिबन्धनम्।

न्यूनया धारणया युक्तः।
वस्तु वस्तूनि वा यानि एकस्यां पेटिकायां कर्गजे वा संस्थाप्य पत्रमुद्रया कस्मैचित् प्रेष्यते।

Example

मूर्खैः पुरुषैः सह न विवदेत्।/उपदेशो हि मूर्खाणां जनानां प्रकोपाय न शान्तये।
अकर्मण्यं व्यक्तिं सर्वे निन्दन्ति।
दुर्बले पुरुषे अत्याचारः न करणीयः।
मुनिया पोटलिकया धान्यं निरकासयत्।

अल्पज्ञान् छात्रान् पाठयितुम् अध्यापकैः अधिकाः प्रयत्नाः कर्तव्याः।
पित्रा प्रेषितः परिवेष्टः अहम् अद्य प्