Bungalow Sanskrit Meaning
भवनम्
Definition
मनुष्यैः इष्टिकादिभिः विनिर्मितं वासस्थानम्।
जन्मकुण्डल्यां जन्मकाले वर्तमानानां ग्रहाणां स्थितिसूचकः प्रत्येकः भागः।
स्वस्य देशः।
तत् स्थानं यत्र कः अपि वसति।
गेहप्रकोष्ठकः।
गृहविशेषः- मूल्यवान् वस्तूनाम् आगारः।
बृहद् गृहम्।
एकपरिवारसमबन्धिजनः।
अन्नस्य आगारम्।
एकया एव अट्टालिकया युक्तं
Example
अमेरिकादेशे गतः सः स्वदेशे प्रत्यागतः।
एषः वृक्षः पक्षिणाम् आवासः।
मम प्रकोष्ठः द्वितीये अट्टे अस्ति।
कोषागारे हस्तलिखितानि अपि सन्ति
श्रेष्ठिनः हर्म्यस्य विनिर्मियन्ते।
शासनेन धान्यहटे कुशूलं निर्मितं यत् कृषकैः वणिक्भिश्च उपयुज्यते। / को धन्यो बहुभिः पुत्रैः कुशूलापूरणाढकैः ।
तेन शारीक्रीडायां
Decease in SanskritDelude in SanskritHouse Of Prostitution in SanskritMature in SanskritDue South in SanskritSorrow in SanskritKama in SanskritHonorable in SanskritSimpleness in SanskritReceived in SanskritSoothe in SanskritInterval in SanskritPhysiology in SanskritKeep in SanskritMt Everest in SanskritRimeless in SanskritValorousness in SanskritBile in SanskritLit in SanskritInternet Site in Sanskrit