Bunk Sanskrit Meaning
जल्पनम्
Definition
अनिबद्धा वाक्।
अर्थहीनः वार्तालापः।
यः साधुः नास्ति।
वाहनादिषु आसनार्थे विनिर्मितं स्थानम्।
मल-मूत्रविसर्जनार्थे वर्तमानं पात्रम् ।
ब्रह्म सत्यं जगत् मिथ्या इति भ्रमात् जगत् सत्यं प्रतीयते इति च सिद्धान्तः।
अकारणं प्रवृत्तः वादः।
कत्थनस्य क्रिया।
प्रत्याशिनः राजकीयं निर्वाच
Example
ज्वरस्य कारणात् सः प्रलापं करोति।
माता बालकं मञ्चे शाययति।
अस्य यानस्य पीठिका मन्दुरायुक्ता अस्ति।
मल-मूत्रविसर्जनार्थे माता बालकं मल-मूत्रपात्रम् अध्यासयति ।
प्राचीनकालीनः केचन विद्वांसः मायावादस्य समर्थनम् अकरोत्।
रामश्यामयोः अद्य केनचित् कारणेन विवादः जातः।
मनोजः अपलापे सुप्रसिद्धः।
केचन जनाः असत्यवादेन तावत् अभ्यस
Electronic Computer in SanskritParvati in SanskritBubble in SanskritCoalesce in SanskritSpark in SanskritReceived in SanskritPorter in SanskritMirthfully in SanskritFirst Language in SanskritCocotte in SanskritCurcuma Domestica in SanskritUpstart in SanskritRed-hot in Sanskrit44th in SanskritTwosome in SanskritNegatron in SanskritDispossessed in SanskritGive Way in SanskritOver And Over Again in SanskritDecorousness in Sanskrit