Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Bunk Sanskrit Meaning

जल्पनम्

Definition

अनिबद्धा वाक्।
अर्थहीनः वार्तालापः।
यः साधुः नास्ति।
वाहनादिषु आसनार्थे विनिर्मितं स्थानम्।
मल-मूत्रविसर्जनार्थे वर्तमानं पात्रम् ।
ब्रह्म सत्यं जगत् मिथ्या इति भ्रमात् जगत् सत्यं प्रतीयते इति च सिद्धान्तः।
अकारणं प्रवृत्तः वादः।
कत्थनस्य क्रिया।
प्रत्याशिनः राजकीयं निर्वाच

Example

ज्वरस्य कारणात् सः प्रलापं करोति।
माता बालकं मञ्चे शाययति।
अस्य यानस्य पीठिका मन्दुरायुक्ता अस्ति।
मल-मूत्रविसर्जनार्थे माता बालकं मल-मूत्रपात्रम् अध्यासयति ।
प्राचीनकालीनः केचन विद्वांसः मायावादस्य समर्थनम् अकरोत्।
रामश्यामयोः अद्य केनचित् कारणेन विवादः जातः।
मनोजः अपलापे सुप्रसिद्धः।
केचन जनाः असत्यवादेन तावत् अभ्यस