Burden Sanskrit Meaning
कषायः, निर्गलितार्थः, निर्यासः, निष्कर्षः, भारः, मण्डः, रसः, सारः
Definition
कस्यापि विषयस्य कार्यस्य वा उत्तरदानस्य अधिकारः।
यां दृष्ट्वा तत्सदृशा क्रियमाणा क्रिया।
विचारे स्थिरांशः।
कस्यापि पछ्चाद् धावनस्य क्रिया।
वर्तमानावस्थायाः अपेक्षया उन्नतावस्थां प्रति गमनम्।
ऊहादिना कस्यापि वस्तुनः स्थितेः निश्चितिः।
कस्यापि मुख्यः भागः गुणो वा।
कृतज्ञस्य
Example
अस्य कार्यस्य अनुयोगाधीनता कस्य।
साधुजनानाम् अनुकरणं करणीयम्।
होरां यावद् प्रयत्नात् अनन्तरं एव वयम् अस्य लेखस्य सारं लेखितुम् अशक्नुम।
श्यामः स्वपितुः अनुसरणम् करोति।
भारतदेशस्य उन्नतिं भारतीयाः एव कुर्वन्ति।
भूरि निरिक्षणानन्तरम् अस्माकम् अयं निर्णयः जातः
Extolment in SanskritReplete in SanskritOn The Job in SanskritConciseness in SanskritWeight in SanskritWide in SanskritCry in SanskritMaimed in SanskritAddible in SanskritRow in SanskritCoaxing in SanskritHug in SanskritPrinciple in SanskritTo A Higher Place in SanskritInvective in SanskritEquanimous in SanskritCock in SanskritBring Down in SanskritAdorned in SanskritSita in Sanskrit