Burdensome Sanskrit Meaning
असह्य, दुःसह, दुस्सह
Definition
महाभारेण युक्तः।
यः कष्टेन पच्यते।
सोढुं दुःखम्।
अत्यधिकया मात्रया।
अतीव बृहत्।
यद् तुलनया अधिकम् उचितम् अस्ति।
Example
गुरुभारां सामग्रीं न उद्वहेत्।
दुष्पाच्येन आहारेण मनुष्यः व्याधिग्रस्तः भवति।
कुलस्य अर्थप्राप्तिः न्यूना जाता अतः अस्माकं जीवनं दुःसह्यं जातम्।
घोरया वर्षया जनजीवनम् आकुलीभूतम्।
आचार्यस्य विचारः अस्मद्वविचारात् श्रेयस्करः अस्ति।
Superiority in SanskritFlowing in SanskritDemolition in SanskritBiscuit in SanskritVirtuous in SanskritBlack Pepper in SanskritGo Away in SanskritParcel Out in SanskritShade in SanskritPurport in SanskritScholarship in SanskritMistake in SanskritAddible in SanskritAdult Male in SanskritFreeway in SanskritMadras in SanskritS in SanskritMade-up in SanskritThought in SanskritCall in Sanskrit