Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Burly Sanskrit Meaning

मांसण्वत्, मांसल, युक्तमांसल

Definition

यस्य काये अधिकः मेदः अस्तिः।
अधिकमांसयुक्तः।
यः बलवान् अस्ति तथा च यः वीरायते।
यस्मिन् चेतना नास्ति।
यः अधिकः बलवान् अस्ति।
यः किमपि कार्यं धैर्येण करोति।

Example

मांसलस्य अजस्य मांसमेतत्।
सोहराबः रुस्तमः च द्वौ वीरौ युध्येते।
मोहनः अचेतनानां पदार्थानां अध्ययनं करोति।
वीरः किम् अपि कार्यं कर्तुं न बिभेति।