Burly Sanskrit Meaning
मांसण्वत्, मांसल, युक्तमांसल
Definition
यस्य काये अधिकः मेदः अस्तिः।
अधिकमांसयुक्तः।
यः बलवान् अस्ति तथा च यः वीरायते।
यस्मिन् चेतना नास्ति।
यः अधिकः बलवान् अस्ति।
यः किमपि कार्यं धैर्येण करोति।
Example
मांसलस्य अजस्य मांसमेतत्।
सोहराबः रुस्तमः च द्वौ वीरौ युध्येते।
मोहनः अचेतनानां पदार्थानां अध्ययनं करोति।
वीरः किम् अपि कार्यं कर्तुं न बिभेति।
Champaign in SanskritHideous in SanskritRoad in SanskritGenteelness in SanskritSet in SanskritSubordinate in SanskritUnseeable in SanskritHumble in SanskritMusician in SanskritDrop in SanskritPumpkin Vine in SanskritRub Out in SanskritScrew in SanskritHydrargyrum in SanskritHusband in SanskritS in SanskritKing Of Beasts in SanskritChild in SanskritSpring Chicken in SanskritDecipherable in Sanskrit