Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Burn Sanskrit Meaning

क्षि, ज्वलनम्, तापः, दहनम्, दाहः, प्लोषः

Definition

तत् तत्त्वम् यस्य प्रभावेण किमपि कार्यं कर्तुं कारयितुं वा शक्यते।
शरीरस्य विशिष्टः अवयवः।
तेजःपदार्थविशेषः।
शवदाहस्थानम्।
परोत्कर्षासहिष्णुता।
उष्मस्य भावः।
शवस्य ज्वलनम्।
प्रतिकूले सति तैक्ष्ण्यस्य प्रबोधः।
मनसि प्रादुर्भूता अहं सर्वोत्कृष्टः इति अभिमानात्मिका अन्तःकरणवृत्तिः।
शक्तिवीरतादीनां ईदृशः प्रभ

Example

अस्मिन् कार्ये तव शक्तिं ज्ञास्यामि।
शरीरम् अङ्गैः जातम्।
पर्वते दृश्यमानः धूमः अग्नेः सूचकः।
तान्त्रिकः श्मशाने साधनां करोति।
मम उत्कर्षं दृष्ट्वा तस्य मनसि मत्सरो जातः।
ग्रीष्मे आतपः वर्धते।
अधुना शवदाहस्य कृते नगरेषु विद्युत् शवदाहगृहस्य निर्माणं कृत