Burning Sanskrit Meaning
ज्वलनम्, दहनम्, दाहः, प्रज्वलित, प्लोषः
Definition
वर्णविशेषः।
तेजसा मण्डितम्।
तेजःपदार्थविशेषः।
परोत्कर्षासहिष्णुता।
उष्मस्य भावः।
शवस्य ज्वलनम्।
तेजोयुक्तम्।
यः प्रकाशमानः अस्ति।
यस्य कोपः स्वभावतः अधिकः।
आवेगेन युक्तः।
शरीरे ज्वलनेन जायमाना पीडा।
यः ज्वलति।
यः स्वयं दहति दाहयति च।
दहनस्य दाहनस्य वा क्रिया अथवा भावः।
Example
सः श्वेतं वस्त्रं परिगृह्णाति।
साधूनां ललाटः तेजोमण्डितः अस्ति।
पर्वते दृश्यमानः धूमः अग्नेः सूचकः।
मम उत्कर्षं दृष्ट्वा तस्य मनसि मत्सरो जातः।
ग्रीष्मे आतपः वर्धते।
अधुना शवदाहस्य कृते नगरेषु विद्युत् शवदाहगृहस्य निर्माणं कृतम्।
अस्य कार्यार्थे
Ownership in SanskritGet On in SanskritUnfounded in SanskritGenteelness in SanskritClogging in SanskritHide in SanskritTeller in SanskritFicus Bengalensis in SanskritInvitation in SanskritStrong in SanskritKindness in SanskritIncense in SanskritMediator in SanskritScrutinise in SanskritLittle Brother in SanskritFresh in SanskritImagine in SanskritStairway in SanskritFix in SanskritMoon-ray in Sanskrit