Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Burnished Sanskrit Meaning

अञ्जिमत्, अतिशुक्र, अभिरुचिर, अभिविराजित, अभिशोभित, अभीषुमत्, अमन्द, अवभासित, अवभासिन्, आभासुर, आभास्वर, आरोचन, इद्ध, उज्वल, उत्प्रभ, उदीर्णदीधिति, उद्द्योत, उद्द्योतित, उल्लस, उल्लसित, कनकतालाभ, कनकप्रभ, कनल, कान्तिमत्, काशी, काशीष्, किरणमय, चित्र, तेजस्वत्, तेजस्विन्, तेजोमय, तैजस, द्युतिकर्, द्युतिमत्, द्युमत्, द्योतन, द्योतमान, द्योति, प्रकाशक, प्रकाशमान प्रकाशत्, प्रकाशवत्, प्रकाशिन्

Definition

सौरमालायाः द्वितीयः खगोलीयपिण्डः।
मासभेदः चान्द्रसंवत्सरे द्वादशमासान्तर्गततृतीयः मासः।
क्षुपविशेषः सः क्षुपः यस्मात् तैलं प्राप्यते।
तेजसा मण्डितम्।
सप्ताहस्य पञ्चमः वासरः।
यः मलहीनः दोषरहितो वा।
तेजःपदार्थविशेषः।
धातुविशेषः-पीतवर्णीयः धातुः यः अलङ्कारनिर्माणे उपयुज्यते।
सुवर्णरुप्यकादयः।
कृतज्ञस्य

Example

शास्त्रज्ञः शुक्रस्य अध्ययनं करोति।
तस्य जन्म ज्येष्ठस्य दशम्याम् अभवत्।
एरण्डस्य फलं कण्टकयुक्तम् अस्ति।
साधूनां ललाटः तेजोमण्डितः अस्ति।
तस्य बालकस्य जन्मदिनः शुक्रवासरः अस्ति।
पर्वते दृश्यमानः धूमः अग्नेः सूचकः।
साधु कार्यार्थे एव धनस्य वियोगः करणीयः।