Burrow Sanskrit Meaning
खातम्, गह्वरम्, बिलम्, विवरम्
Definition
कस्यचित् वस्तुनः मध्ये रिक्तम्।
कस्मिन्नपि वस्तुनि पदार्थे वा जातः छेदः।
कृत्रिमो अकृत्रिमो वा सजलो निर्जलो वा गृहाकारो गिरिनितम्बदेशः।
वर्तमानां मृदम् अवस्थाप्य भूमौ विवरनिर्माणानुकूलः व्यापारः।
कस्मिन् अपि कठोरे वस्तुनि निशितेन वस्तुना कृतः अङ्कनानुकूलव्यापारः।
अङ्गुल्या यष्ट्या वा क्लेशकारकस्पर्शनानुकूलः व्यापारः।
भ
Example
सर्पः विवरात् कोष्ठं प्रविष्टः।
भूकम्पेन भूम्यां नैके भङ्गाः जाताः।
कृषिवलः क्षेत्रे कूपम् खनति।
सः श्वेतशैलपट्टके स्वनाम अभ्यलिखत्।
रामः माम् अङ्गुल्या आपीडयति तथापि अहं किमपि न अवदत्।
सर्पः बिले गतः।
अस्य विधेयकस्य कारणात् विधानसभायां वहु कोलाहलः जातः।
Lot in SanskritDuck Soup in SanskritIntrude in SanskritViridity in SanskritQuintuplet in SanskritEastern in SanskritPrivacy in SanskritPoorness in SanskritTreasonable in SanskritPack in SanskritAppointment in SanskritPast in SanskritUnspotted in SanskritEspecially in SanskritNorthland in SanskritClip in SanskritParrot in SanskritStraight in SanskritEating in SanskritJagannath in Sanskrit