Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Burst Sanskrit Meaning

उत्क्षिप्, उद्गॄ, दारय, दॄ, भञ्ज्, विदारणम्, विस्फोटः, स्फुट्, स्फूर्जनम्, स्फोटनम्

Definition

सुषिरवस्तुनः आवरणे छेदानुकूलः व्यापारः येन अन्तर्निहितानि वस्तूनि बहिः पतन्ति दृश्यन्ते वा।
तडतड इति शब्दं कृत्वा भञ्जनस्य क्रिया।
अन्तःस्थितायाः उष्णतायाः वेगेन बहिः उत्सर्जनम्।
बीजपुटम् उद्भिद्य बीजात् प्रथमतृणस्य आरोहणानुकूलः व्यापारः।
दुग्धादीनां जलविलगीभवनानुकूलः व्याप

Example

तस्य पोटलिका अपटयत् ततः सर्वाणि वस्तूनि अध्वनि प्रविकीर्णानि च।
अत्याधिकया उष्णतया काचस्य स्फोटनं सम्भवः।
स्फोटे विंशति जनाः मृताः।
क्षेत्रे गोधूमाः अङ्कुरयन्ति।
ग्रीष्मे दुग्धम् अम्लीभवति।
विस्फोटकः भज्यते चेत् रोगः प्रसरति।
एकस्य धूमकेतोः पृथिव्याः वायुमण्डले स्फू