Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Business Sanskrit Meaning

उद्यमः, उद्योगः, जीविका, वृत्तिः, व्यवसायः

Definition

वस्तूनां निर्माणम् तथा च क्रयविक्रययोः कार्यम्।
कस्यापि विषये प्रसङ्गे वा स्थितिः।
यः वाणिज्य-उद्योगं करोति।
शारीरकानि कष्टानि।
सिन्धुहिमवर्षादिषु प्राप्तः द्रवरुपो पदार्थः यः पान-खान-सेचनाद्यर्थम् उपयुज्यते।
संसारं त्यक्त्वा धर्मम् अनुसृत्य जीवति।
कस्यापि वस्तुनः सम्पत्तेः वा बलपूर्वकं स्वामित्वम्।
आमृत्यो

Example

रामस्य कष्टैः तस्य वाणिज्यम् अहोरात्रं वर्धतेतराम्।
परिश्रमैः प्रेयं श्रेयम् अपि प्राप्तुं शक्यते।
जलं जीवनस्य आधारम्। /अजीर्णे जलम् औषधं जीर्णे बलप्रदम्। आहारकाले आयुर्जनकं भुक्तान्नोपरि रात्रौ न पेयम्।
साधोः जीवनं परोपकारेण गच्छति।
सैनिकैः दुर्गः स्वस्य अधिकारे कृतः।
शासनं महिलानां कृते स्थापितस्य उद्योगान् प्रोत्साह