Business Sanskrit Meaning
उद्यमः, उद्योगः, जीविका, वृत्तिः, व्यवसायः
Definition
वस्तूनां निर्माणम् तथा च क्रयविक्रययोः कार्यम्।
कस्यापि विषये प्रसङ्गे वा स्थितिः।
यः वाणिज्य-उद्योगं करोति।
शारीरकानि कष्टानि।
सिन्धुहिमवर्षादिषु प्राप्तः द्रवरुपो पदार्थः यः पान-खान-सेचनाद्यर्थम् उपयुज्यते।
संसारं त्यक्त्वा धर्मम् अनुसृत्य जीवति।
कस्यापि वस्तुनः सम्पत्तेः वा बलपूर्वकं स्वामित्वम्।
आमृत्यो
Example
रामस्य कष्टैः तस्य वाणिज्यम् अहोरात्रं वर्धतेतराम्।
परिश्रमैः प्रेयं श्रेयम् अपि प्राप्तुं शक्यते।
जलं जीवनस्य आधारम्। /अजीर्णे जलम् औषधं जीर्णे बलप्रदम्। आहारकाले आयुर्जनकं भुक्तान्नोपरि रात्रौ न पेयम्।
साधोः जीवनं परोपकारेण गच्छति।
सैनिकैः दुर्गः स्वस्य अधिकारे कृतः।
शासनं महिलानां कृते स्थापितस्य उद्योगान् प्रोत्साह
Articulatio Radiocarpea in SanskritSpeak in SanskritStill in SanskritCatching in SanskritPaschal Celery in SanskritMantrap in SanskritUnintelligent in SanskritMisbehaviour in SanskritFirm in SanskritObstinacy in SanskritCausa in SanskritEthos in SanskritRenounce in SanskritSecondhand in SanskritHaemorrhage in SanskritCurvature in SanskritOrphanhood in SanskritStudy in SanskritButterfly in SanskritSorrow in Sanskrit