Bust Sanskrit Meaning
विदृ
Definition
क्षुपविशेषः सः क्षुपः यस्मात् तैलं प्राप्यते।
नामादीनां मुद्राङ्कनयन्त्रम्।
शरीरावयवविशेषः, हृदयोपरिकण्ठादधोभागः।
स्त्री-अवयवविशेषः।
एरण्डस्य क्षुपात् प्राप्तं बीजं यस्मात् तैलं तथा च भेषजं प्राप्यते।
प्राणिनाम् अनुसन्धानात्मिकान्तःकरणवृत्तिः।
वस्त्रकर्गजादिषु रेखितानि मुद्रितानि वा चिह्नानि।
काष्ठस्य धातोः वा सः
Example
एरण्डस्य फलं कण्टकयुक्तम् अस्ति।
प्रधानाचार्यैः स्वनाम्नः मुद्रा कारिता।/""शाहसूनोः शिवस्यैषा मुद्रा भद्राय राजते।
कौस्तुभाख्यमपां सारं बिभ्राणं बृहतोरसा।
अरोमशौ स्तनौ पौनौ घनावविषमौ शुभौ
एरण्डस्य तैलात् वैद्यः भेषजं निर्माति।
अस्यां शाटिकायां नौकायाः मुद्राः सन्ति।
श्रमिकः मुद्रिकया वस्त्रे
Sunray in SanskritRationality in SanskritItch in SanskritCantonment in SanskritBatrachian in SanskritPicnic in SanskritConceive Of in SanskritContribution in SanskritSand in SanskritGrab in SanskritGuru in SanskritUnmarried Man in SanskritHorse Gram in SanskritRetrogressive in SanskritLady Of Pleasure in SanskritAgitation in SanskritAtheistic in SanskritNagari in SanskritVacate in SanskritTimeless Existence in Sanskrit