Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Bust Sanskrit Meaning

विदृ

Definition

क्षुपविशेषः सः क्षुपः यस्मात् तैलं प्राप्यते।
नामादीनां मुद्राङ्कनयन्त्रम्।
शरीरावयवविशेषः, हृदयोपरिकण्ठादधोभागः।
स्त्री-अवयवविशेषः।
एरण्डस्य क्षुपात् प्राप्तं बीजं यस्मात् तैलं तथा च भेषजं प्राप्यते।
प्राणिनाम् अनुसन्धानात्मिकान्तःकरणवृत्तिः।
वस्त्रकर्गजादिषु रेखितानि मुद्रितानि वा चिह्नानि।
काष्ठस्य धातोः वा सः

Example

एरण्डस्य फलं कण्टकयुक्तम् अस्ति।
प्रधानाचार्यैः स्वनाम्नः मुद्रा कारिता।/""शाहसूनोः शिवस्यैषा मुद्रा भद्राय राजते।
कौस्तुभाख्यमपां सारं बिभ्राणं बृहतोरसा।
अरोमशौ स्तनौ पौनौ घनावविषमौ शुभौ
एरण्डस्य तैलात् वैद्यः भेषजं निर्माति।
अस्यां शाटिकायां नौकायाः मुद्राः सन्ति।
श्रमिकः मुद्रिकया वस्त्रे