Butchery Sanskrit Meaning
नरसंहारः, संहारः, सूना
Definition
कस्मिंश्चित् वस्तुनि अन्येन वस्तुना आहननम्।
पशूनां वधस्थलम्।
आघातनस्य क्रिया।
नैकानां जनानां एकस्मिन् समये कृता हत्या।
Example
तेन दण्डेन आघातः कृतः।
सूनायां जातस्य पशूहत्यायाः निषेधः करणीयः।
अद्य तस्य ताडनं भविष्यति।
गुजरातराज्यस्य गोधरानगरे जातः संहारः अस्माकं सङ्कुचितायाः मानसिकतायाः द्योतकः।
Go Under in SanskritHard Drink in SanskritTransitive Verb in SanskritJohn in SanskritInquirer in SanskritScarlet Wisteria Tree in SanskritGrave in SanskritHandsome in SanskritGo Away in SanskritSoothe in SanskritRemote in SanskritMerge in SanskritUrinate in SanskritUnderstandable in SanskritPorcupine in SanskritDetrition in SanskritImpotent in SanskritParcel in SanskritPrinted Symbol in SanskritMachine Shop in Sanskrit