Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Butchery Sanskrit Meaning

नरसंहारः, संहारः, सूना

Definition

कस्मिंश्चित् वस्तुनि अन्येन वस्तुना आहननम्।
पशूनां वधस्थलम्।
आघातनस्य क्रिया।
नैकानां जनानां एकस्मिन् समये कृता हत्या।

Example

तेन दण्डेन आघातः कृतः।
सूनायां जातस्य पशूहत्यायाः निषेधः करणीयः।
अद्य तस्य ताडनं भविष्यति।
गुजरातराज्यस्य गोधरानगरे जातः संहारः अस्माकं सङ्कुचितायाः मानसिकतायाः द्योतकः।