Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Butea Monosperma Sanskrit Meaning

काष्ठद्रुः, किंशुकः, त्रिपर्णः, पर्णः, पलाशः, पूतद्रुः, ब्रह्मवृक्षकः, ब्रह्मोपनेता, याज्ञिकः, वक्रपुष्पः, वातपोथः

Definition

तत् स्थानं यत्र जलं सम्भृतं वर्तते

तद् वचनम् यद् यथार्थम् न्यायसङ्गतम् धर्मसङ्गतं च
जन्तुविशेषः, समुद्रोद्भवजन्तुः।
धर्मेण शुद्धः।
पृथिव्याः ऊर्ध्वं दृश्यमानः अवकाशः।
प्रियालवृक्षस्य बीजानां सारम्।
धातुविशेषः-पीतवर्णीयः धातुः यः अलङ्कारनिर्माणे उपयुज्यते।
रक्तवर्णी

Example

ह्रदे कमलानि विलसन्ति।
सत्यस्य रक्षणाय तैः स्वस्य प्राणाः अर्पिताः। / वरं कूपशताद्वापी वरं वापीशतात् क्रतुः वरं क्रतुशतात् पुत्रः सत्यं पुत्रशतात् किल।
शङ्खः जलजन्तुः अस्ति। / भक्ततूर्यं गन्धतूर्यं रणतूर्यं महास्वनः संग्रामपटहः शङ्खस्तथा चाभयडिण्डिम।