Butter Sanskrit Meaning
दधिजम्, नवनीतम्, मन्थजम्, सरसजम्, सारसम्, हैयङ्गवीनकम्, हैयङ्गवीनम्
Definition
गव्यविशेषः- अस्य गुणाः शीतत्व-वर्णबलाहत्वादयः।
शस्यछेदनस्य क्रिया।
तेजःपदार्थविशेषः।
तद् स्नेहमयं द्रव्यं यद् दुग्धाद् यः दधि प्राप्यते तं वह्निना ऊष्णीकृत्य प्राप्यते।
भेषजरुपेण उपयुज्यमानः वृक्षः।
Example
कृष्णाय नवनीतं रोचते।
अस्मिन् संवत्सरे वर्षायाः कारणात् शस्यछेदनम् विलम्बेन जातम्।
पर्वते दृश्यमानः धूमः अग्नेः सूचकः।
सः प्रतिदिनं घृतेन अक्ताः पोलिकाः खादन्ति।
चित्रकात् विविधाः भेषजाः निर्मीयन्ते।
Entreaty in SanskritTake Away in SanskritGinger in SanskritArticulatio Cubiti in SanskritQuint in SanskritPrick in SanskritWither in SanskritTrampled in SanskritMan in SanskritScrutinise in SanskritFaithful in SanskritUnshakable in SanskritDrive Out in SanskritTrampling in SanskritPower in SanskritPureness in SanskritScratch in SanskritIchor in SanskritCompendium in SanskritGallery in Sanskrit