Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Butter Sanskrit Meaning

दधिजम्, नवनीतम्, मन्थजम्, सरसजम्, सारसम्, हैयङ्गवीनकम्, हैयङ्गवीनम्

Definition

गव्यविशेषः- अस्य गुणाः शीतत्व-वर्णबलाहत्वादयः।
शस्यछेदनस्य क्रिया।
तेजःपदार्थविशेषः।
तद् स्नेहमयं द्रव्यं यद् दुग्धाद् यः दधि प्राप्यते तं वह्निना ऊष्णीकृत्य प्राप्यते।
भेषजरुपेण उपयुज्यमानः वृक्षः।

Example

कृष्णाय नवनीतं रोचते।
अस्मिन् संवत्सरे वर्षायाः कारणात् शस्यछेदनम् विलम्बेन जातम्।
पर्वते दृश्यमानः धूमः अग्नेः सूचकः।
सः प्रतिदिनं घृतेन अक्ताः पोलिकाः खादन्ति।
चित्रकात् विविधाः भेषजाः निर्मीयन्ते।