Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Buttermilk Sanskrit Meaning

अरिष्टम्, कालशेयम्, गोरसः, तक्रम्, प्रमथितम्

Definition

यद् शुभं नास्ति।
अशुभं शकुनम्।
यस्मिन् गृहे स्त्री प्रसूयते।
वृक्षविशेषः अस्य गुणाः तिक्तत्वशीतत्वकफव्रणक्रिमिवमिशोफशान्तिकारित्वादयः।
यस्माद् तेजाः निर्गतम्।
चेतसां प्रतिकूलः मनोधर्मविशेषः।
दधिमन्थनाद् प्राप्तः द्रवपदार्थः।
यः नश्वरः नास्ति।
यस्मिन् कल्याणं मङ्गलं वा नास्ति।
यः पापं करोति।
न अच्छः।
वृक्षविशेषः- यस्य फलानि केशवस्त

Example

मार्जारस्य मार्गोल्लङ्घनम् अशुभम् अस्ति इति मन्यन्ते।
यदा रामेण लङ्कायाम् आक्रमणं कृतं तदा तत्र नैकानि अपशकुनानि अभवत्।
प्रसूतिगृहस्य स्वच्छता अवश्यं करणीया।
चिन्तायाः तस्य मुखं निस्तेजः अभवत्।
श्यामः तक्रं पिबति।