Buttock Sanskrit Meaning
नितम्बः
Definition
कटेः अधोभागः यः जङ्घयोः उपरि वर्तते।
अवयवविशेषः -यस्माद् मलादि निःसरति।
शरीरावयवविशेषः यः उदरस्य निम्नभागे अस्ति।
बलेन सेनया सह स्वं प्रदेशम् उल्लंघ्य अपरस्य प्रान्ते गमनम्।
यस्य स्थापना कृता।
यस्मिन् विषये बहवः जनाः जानन्ति।
मनुष्यादीनां जरायुजाणां प्राणिनाम् उत्पत्तिस्थानम्। तच्च स्त्रीणाम् उ
Example
दुर्घटनायां तस्य वस्तिः क्षतिग्रस्ता जाता।
अपानस्य शुद्धेः नैकेभ्यः रोगेभ्यः रक्षणं भवति अपानवायुः अपाने वर्तते।
तस्य कटिः कृशा अस्ति।
एषा पाठशाला मम पितामहेन संस्थापिता।
मङ्गेशकर-कुलोत्पन्नस्य दिनानाथस्य आत्मजा लता अधुना एका प्रस
Any in SanskritFisher in SanskritRush in SanskritReturn in SanskritFather in SanskritPalatal in SanskritVoluptuous in SanskritHeap in SanskritMerge in SanskritPhallus in SanskritClothed in SanskritBrutish in SanskritWords in SanskritBroad in SanskritChameleon in SanskritRaise in SanskritImpregnable in SanskritAccent in SanskritScallywag in SanskritBarber in Sanskrit