Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Button Sanskrit Meaning

गण्डः, पिञ्जः

Definition

वस्त्राञ्चलद्वयसङ्ग्रहणार्थं गुलिका।
सः पिण्डः यस्य नुदनेन प्रचलनेन वा अन्यद् कार्यं भवति।

योनेः अभ्युन्नतः भागः ।

Example

भवदीयस्य उत्तरीयस्य गण्डः छिन्नः।
तेन यन्त्रप्रचलनार्थे पिञ्जं नोद्यते।

कामोत्तेजनासमये भगाङ्कुरः वृद्धः भवति ।