Button Sanskrit Meaning
गण्डः, पिञ्जः
Definition
वस्त्राञ्चलद्वयसङ्ग्रहणार्थं गुलिका।
सः पिण्डः यस्य नुदनेन प्रचलनेन वा अन्यद् कार्यं भवति।
योनेः अभ्युन्नतः भागः ।
Example
भवदीयस्य उत्तरीयस्य गण्डः छिन्नः।
तेन यन्त्रप्रचलनार्थे पिञ्जं नोद्यते।
कामोत्तेजनासमये भगाङ्कुरः वृद्धः भवति ।
Endeavor in SanskritAccomplished in SanskritThurible in SanskritObloquy in SanskritMineralogy in SanskritBosom in SanskritDeodar in SanskritAirplane Pilot in SanskritCreate in SanskritVery in SanskritCivilisation in SanskritGoal in SanskritMediate in SanskritJust Now in SanskritGold in SanskritAllot in SanskritTurmeric in SanskritLiquor in SanskritFine-looking in SanskritButchery in Sanskrit