Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Buttonhole Sanskrit Meaning

गण्डछिद्रम्

Definition

उपजीविकार्थे तथा च सेवार्थे कृतं कर्म।
वस्त्रेषु गुलिकार्थे कृतः छेदः।
रज्जुतन्त्वादीनां वृतिः यया जीवः निबध्यते दृढं बध्यते चेत् म्रियते च।

यद् वस्तु पर्यस्यति।
तादृशी निर्मिता व्यवस्था परिस्थितिः वा य

Example

स्वस्य कार्यं समाप्य सः गतः।
अस्य उत्तरीयस्य गण्डछिद्रम् दीर्घं जातम्।
व्याधः शशं पाशेन अबध्नात्।

महिला घटं काचे दृढीकृत्य जले निष्कासयति।
आरक्षकाः घातकान् बद्धुं जालं योजयन्ति।