Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Buzz Sanskrit Meaning

गुज्, गुञ्ज्, प्रोत्कूज्, विरु

Definition

प्रामाण्येन विना जने प्रसृता मिथ्या वार्ता।

आनन्दः भयं वा येन रोमाञ्चाः जायन्ते।
गुञ्जनस्य स्वरः।

Example

किंवदन्तेः प्रामाण्यं परीक्षणीयम्।

मुकुलः अत्यधिकेन रोमहर्षेण वक्तुम् असमर्थः आसीत्।
विरावः कुतः श्रूयते।