Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Byname Sanskrit Meaning

उपनाम

Definition

सः शब्दः येन किञ्चित् वस्तु कश्चित् व्यक्तिः बुध्यते सम्बोध्यते वा।
नामचिह्नम्।
पितृदत्तात् नाम्नः भिन्नं नाम।
सः कोशः यस्मिन् शब्दाः सार्थं तथा च यथाक्रमं सङ्कलिताः।
कस्यचित् पदस्य विशेषं नाम।

विशिष्टरूपेण व्यवस्थितः ज्ञानस्य सङ्ग्रहः ।

Example

अस्माकं प्राचार्यस्य नामधेयं पुष्पक भट्टाचार्य इति अस्ति।
श्यामः डॉक्टर इति उपाधिना सम्मानितः।
हिन्दीभाषायां शब्दकोशानां सङ्ख्या अधिका नास्ति।
ब्रिगेडियर इति एकः उपाधिः अस्ति।

विश्वकोशः शब्दकोशश्च कोशस्य प्रकाराः सन्ति ।