Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Byword Sanskrit Meaning

जनोक्तिः आभाणकः, लोकोक्तिः

Definition

रूपकादिषु पात्राणां परस्परालापः स्वगतं वा।
परस्परेण सह आलापनस्य क्रिया।
जनेषु प्रचलिता सा उक्तिः यस्याम् अनुभवगतं संक्षिप्तं ज्ञानं वर्तते।
कल्पितं वा दृष्टं दृश्यम् आधारभूतं गृहीत्वा कृता रचना।
लोकेषु वर्तमाना अयथार्था वार्ता।

Example

संस्कृतनाटके स्त्रीपात्राणाम् संवादः प्राकृते अस्ति।
लोकोक्तयः भाषां समलङ्कुर्वन्ति।
मुन्शी प्रेमचन्दस्य कथायां ग्रामीणजीवनस्य सम्यक् वर्णनम् अस्ति।
कदाचित् किंवदन्ती जनानां मनसि भयम् उत्पादयति।