Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Byzantine Sanskrit Meaning

दुर्बोध्य

Definition

दुःखेन गमनीयस्थानादि।
यस्य गाधो नास्ति।
यः चञ्चलः नास्ति।
यत् सुकरं नास्ति।
बोध्दुं कठिनम्।
शोचितुम् अर्हः।
भुव्याः अन्तर्गतः तलः।
कस्मिञ्चित् वस्तूनि स्थानादिषु च अन्तः गमनस्य क्रिया।

अशक्या घटना।
यः ज्ञातुं सुकरः नास्ति।
आपराधिके घटनास्थाने आरक्

Example

सः प्रकृत्या गम्भीरः अस्ति।
युधिष्ठिरः यक्षस्य कूटानां प्रश्नानाम् उत्तराणि लीलया अददात् अनुजानां प्राणान् अरक्षत् च।
एषा दुर्बोध्या घटना अस्य समाधानम् अपि कठिनम्।
तस्य अवस्था चिन्तनीया अस्ति।
अन्धः