Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

C Sanskrit Meaning

कौकिलीयम्, शत, शतम्

Definition

रसायनशास्त्रानुसारेण एकं तत्वं यद् अक्षजरूपेण तथा च अङ्गाररूपेण प्राप्यते।
सूर्यात् चतुर्थः ग्रहः।
वासकसदृशः कण्टकयुक्तः क्षुपः।
दशाधिकं नवतिः अभिधेया।
शतकानां समूहः।
नवतिः च दश च मिलित्वा प्राप्ता सङ्ख्या।
वनस्पतिप्रकारः

Example

ग्रेनाइट इति कौकिलीयस्य एकं रूपम् अस्ति।
कुल्यायाः तटे बहुनि शुक्रपुष्पाणि दृश्यन्ते।
अस्मिन् सम्मेलने प्रायः शतं विद्वांसः पर्युपास्यन्ते इति सूचना वर्तते।
लवणितं निर्मातुं रामदीनेन आम्राणां शतं क्रीतम्।
दशगुणिताः दश शतं भवन्ति।""------------
भृङ्गराजः कटुसतिकतो रूक्षोष्णः कफना