Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Cabal Sanskrit Meaning

कुविचारणा, गूढमन्त्रणा

Definition

कस्यचित् विरुद्धः गुप्तरुपेण कृतः व्यापारः।
कपटपूर्णम् आयोजनम्।

विद्युच्छक्तेः प्रसारणं कुर्वाणः परिचालकः।

Example

सर्वकारपरिवर्तनार्थं विपक्षीयाः नित्यमेव गूढमन्त्रणां कुर्वन्ति।
चक्रव्यूहस्य रचना एकं षडयन्त्रम् आसीत्।

तन्त्री कार्यं न करोति।