Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Cable Sanskrit Meaning

तृणतन्त्री

Definition

तृणैः विनिर्मिता स्थूला रज्जुः।
एकस्थानाद् अन्यस्थानं गन्तुम् उपयुज्यमानः भूभागः यः गमनस्य आधारो भवति।
विभाजने कृते प्राप्यमाणः अंशः।

विद्युच्छक्तेः प्रसारणं कुर्वाणः परिचालकः।

Example

तृणतन्त्री भारबन्धनाय उपयुज्यते।
मम गृहम् अस्मिन् एव मार्गस्य वामतः वर्तते।
अहं स्वस्य भागः अपि भ्रात्रे अददाम्।

तन्त्री कार्यं न करोति।