Cachexia Sanskrit Meaning
अबल्यम्, अशक्तिः, क्लैब्यम्, क्षीणबलः, क्षीणबलम्, क्षीणबला, ग्लानिः, दौर्बल्यम्, निःशक्तिः, बलक्षयः, म्लानाङ्गः, म्लानाङ्गम्, म्लानाङ्गा, म्लानेन्द्रियः, म्लानेन्द्रियम्, म्लानेन्द्रिया, वैह्वल्यम्, शक्तिवैकल्यम्, सत्त्वक्षयः, हृतबलः, हृतबलम्, हृतबला, हृतौजः, हृतौजाः
Definition
रोगविशेषः, यस्मिन् शरीरस्य तथा च मनसः शक्तिः प्रतिदिनं क्षीयते।
बलहीनस्य शक्तिहीनस्य वा भावः।
कृशतायाः भावः अवस्था वा।
Example
सः शक्तिवैकल्येन ग्रस्तः अस्ति
दुर्बलतायाः वशात् महेशः न गन्तुं शक्यते।
व्याधेः अनन्तरं दौर्बल्यम् स्वाभाविकम् एव।
Afterward in SanskritValuate in SanskritLibra The Balance in SanskritTamarindo in SanskritSomebody in SanskritFor Sure in SanskritShiny in SanskritSulfur in SanskritTrade Good in SanskritAtomic Number 80 in SanskritIsinglass in SanskritVacation in SanskritPress in SanskritTrench in SanskritDeathly in SanskritStar in SanskritArcheologist in SanskritFornicator in SanskritStarry in SanskritExult in Sanskrit