Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Cachexy Sanskrit Meaning

अबल्यम्, अशक्तिः, क्लैब्यम्, क्षीणबलः, क्षीणबलम्, क्षीणबला, ग्लानिः, दौर्बल्यम्, निःशक्तिः, बलक्षयः, म्लानाङ्गः, म्लानाङ्गम्, म्लानाङ्गा, म्लानेन्द्रियः, म्लानेन्द्रियम्, म्लानेन्द्रिया, वैह्वल्यम्, शक्तिवैकल्यम्, सत्त्वक्षयः, हृतबलः, हृतबलम्, हृतबला, हृतौजः, हृतौजाः

Definition

रोगविशेषः, यस्मिन् शरीरस्य तथा च मनसः शक्तिः प्रतिदिनं क्षीयते।
श्रान्तस्य अवस्था।
कृशतायाः भावः अवस्था वा।

Example

सः शक्तिवैकल्येन ग्रस्तः अस्ति
कृषकः वृक्षस्य छायायां क्लान्तिम् अपनयति।
व्याधेः अनन्तरं दौर्बल्यम् स्वाभाविकम् एव।