Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Caitra Sanskrit Meaning

कातादिकः, चित्रिकः, चैत्रः, चैत्रकः, चैत्रिकः, चैत्री, मधुः

Definition

मासभेदः, मीनराशिस्थरविकः सौरः मीनस्थरविप्रारब्धशुक्लप्रतिपदादिदर्शान्तःचान्द्रः।
फलवृक्षविशेषः- दीर्घजीवी पादपः यस्य पीतवर्णीयं फलम् अतीव मधुरम्।

Example

माता चैत्रे श्रीरामनवमीव्रतम् आचरति।
आम्रवृक्षे शुकाः निवसन्ति।