Caitra Sanskrit Meaning
कातादिकः, चित्रिकः, चैत्रः, चैत्रकः, चैत्रिकः, चैत्री, मधुः
Definition
मासभेदः, मीनराशिस्थरविकः सौरः मीनस्थरविप्रारब्धशुक्लप्रतिपदादिदर्शान्तःचान्द्रः।
फलवृक्षविशेषः- दीर्घजीवी पादपः यस्य पीतवर्णीयं फलम् अतीव मधुरम्।
Example
माता चैत्रे श्रीरामनवमीव्रतम् आचरति।
आम्रवृक्षे शुकाः निवसन्ति।
Pronunciamento in SanskritMeld in SanskritDomesticated in SanskritMental Attitude in Sanskrit13 in SanskritRahu in SanskritReduction in SanskritBeauty in SanskritKing Of Beasts in SanskritOutlander in SanskritSteamroller in SanskritVariation in SanskritApprehensive in SanskritPick Up in SanskritCopy in SanskritKidney in SanskritDeath in SanskritGanesha in SanskritWords in SanskritBegetter in Sanskrit