Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Cajan Pea Sanskrit Meaning

कषाय-यावानलः, तुवरः, तुवरी, रक्त-यावानलः, लोहित-कुस्तुम्बुरु-धान्यम्

Definition

प्रतिज्ञायाः भञ्जनस्य क्रिया।
खण्डनस्य क्रिया।
पिष्टकभेदः, उत्तरभारतदेशभवसुगन्धीद्रव्यम् (आयुर्वेदे अस्य विषव्रणकण्डूकफपित्तास्रकुष्ठनाशित्वादयः गुणाः प्रोक्ताः)

प्रस्थचतुष्टयस्य एकं मापकम् ।
अन्नं तोलयितुं विद्यमानं किञ्चन पात्रम् ।

Example

अस्मिन् संवत्सरे तुवर्यः सस्यं विपुलं दृश्यते।
श्राद्धविधौ ब्राह्मणेन ललाटे पर्पट्याः तिलकं परिधृतः

एकस्य आढकस्य गोधूमस्य मौल्यं किम्? ।