Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Cake Sanskrit Meaning

अपूपः, करम्भः, पिष्टकः, पूपः

Definition

पिष्टशर्करादियुक्तः प्रस्निग्धः विदेशी खाद्यपदार्थः।
कस्य अपि सचेतनजीवस्य अवयवानाम् अन्योन्याश्रया कार्यप्रणालिः।
कुट्टिमं पिण्डीकृत्य तस्य उण्डेरकं प्रलुण्ठ्य तस्य वृत्ताकारे वर्धनं कृत्वा तं तप्तके भर्जित्वा पक्वं खाद्यम् यद् शाकेन सह खाद्यते।
संचूर्णनात् अनन्तरं अवशिष्टः तिलस्य कल्कः।

पितॄन्

Example

श्यामः जन्मदिने पूपं खण्डयति।
शरीरप्रकृतेः सुचारुतया संञ्चलनार्थं प्रतिदिनं योगसाधना कर्तव्या।
स्थिरचित्तः कर्मकरः लवणेन सह पोली खादति स्म।
सः महिषीं क्लिन्नं पिण्याकं भक्षयति।

तेन पितॄणां कृते निर्मितानि पिण्डानि काकबलिरूपेण स्थापितानि।
खगोलशास्त्रज