Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Calabash Sanskrit Meaning

आलाबुः, कुम्भाण्डी, कुष्माण्डः

Definition

एकस्मात् पुरुषाद् उत्पन्नः जनसमुहः।
फलविशेषः यः पित्तश्लेष्मापहः वृष्यः रूचिकरः धातुपुष्टिवर्धकः च अस्ति।
अलाबोः कटुप्रकारकः।
साधूनां जलपानार्थे विनिर्मितं अलाबोः पात्रम्।
आनन्दे दुःखे पीडायां वा नयनयोः आगतः द्रवपदार्थः।
कस्यचित् पुत्री पुत्रो वा। [न पतन्ति पितरो.नेन]
फलप्रकारः यस्मात् सूपं शाकं वा पाचयति।
लताप्रकारः यस्याः फलात् सूपं शाक

Example

श्रेष्ठे कुले जाते अपि श्रेष्ठत्वं कर्मणा एव लभ्यते। /यस्मिन् कुले त्वमुत्पन्नः गजस्तत्र न हन्यते।
आलाबोः शाकः तस्मै रोचते।
मह्यं तुम्बकस्य शाकं न रोचते।
महात्मनः दासः तडागात् कमण्डलौ जलं आनीतवान्।
तस्य कथां श्रुत्वा अश्रूणि आगतानि मम नेत्रयोः।
कतिपयाय जनाय कर्कारोः शाकं रोचते।
कर्षके