Calcium Hydroxide Sanskrit Meaning
कर्करः, सुधा
Definition
चूर्णजनकक्षुद्रपाषाणदिखण्डम्।
बिन्दूरूपेण प्रस्रवणानुकूलः व्यापारः।
रासायनिक्या पद्धत्या कृतः मृत्सदृशः पदार्थः यः भवननिर्माणे उपयुज्यते।
सिञ्चनस्य क्रिया।
नासिकायाः रोगविशेषः ।
नस्यरोगः।
नासिकायाः व्याधिः।
नासिकायाः रोगविशेषः।
Example
कर्करः भित्तिनिर्माणे उपयुज्यते।
क्लिन्नेभ्यः वस्त्रेभ्यः जलं गलति।
वज्रचूर्णं रासायनिक्या पद्धत्या अश्मनः चूर्णं कृत्वा निर्मीयते।
रसस्य गलनस्य संरोधानन्तरं तालरसेन युक्तः घटः वृक्षात् अवरुह्यते।
वैद्यः तं आहकज्वरं शमयितुम् औषधं दत्तवान् ।
Intensiveness in SanskritWay in SanskritConciliate in SanskritMutually in SanskritMedicine in SanskritTitty in SanskritPenis in SanskritYouth in SanskritRecord in SanskritFlaxseed in SanskritSend Away in SanskritBrute in SanskritLooseness in SanskritDecipherable in SanskritMercury in SanskritIssue in SanskritMix in SanskritHouse in SanskritDemented in SanskritGuidance in Sanskrit