Calculable Sanskrit Meaning
गणनीय, गणितव्य, गणेय, गण्य, विगण्य, सङ्खेय
Definition
गणनार्हम्।
सङ्ग्रहं कर्तुं योग्यः।
यस्य विषये अधिकं ज्ञातुं शक्यते।
Example
अत्र स्थापितानि वस्तूनि गणनीयानि।
एतानि वस्तूनि सङ्ग्रहणीयानि सन्ति।
एतादृशानां महत्वपूर्णानाम् अन्वेषणीयानां च प्रकरणानां विषये आरक्षकाः कथम् अज्ञाः भवितुम् अर्हन्ति।
Ineptitude in SanskritEruption in SanskritQuestioner in SanskritStraightaway in SanskritEbony in SanskritWhammy in SanskritDiabetes in SanskritSplendour in SanskritAvailable in SanskritIrreverent in SanskritUnknown in SanskritWhite Blood Cell in SanskritImpossible in SanskritRequisite in SanskritDiarrhea in SanskritBay Leaf in SanskritHerbaceous Plant in SanskritUntrusting in SanskritSuttee in SanskritQuicksilver in Sanskrit