Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Calculation Sanskrit Meaning

गणनम्, गणना, विगणनम्, संख्यानम्, सङ्खयानम्

Definition

मनसा अनुमितिकरणम्।
कस्यापि मतेन दृष्ट्या वा।
गणनाविज्ञानम्।
कलनस्य कार्यम्।
निष्प्रमाणेन उपन्यासः।
सा पुस्तिका यस्मिन् आयव्ययस्य विवरणं लिख्यते।
गणयित्वा प्राप्तः संकलितस्य निष्कर्षः।
गणनस्य क्रिया भावो वा।
कांचित् घटना कंचित् विषयं वा ज्ञातुं प्रवर्तिता पृच्छनक्रिया।
कस्यचित् स्थानस्य देशस्य वा निवासिनानां गणना।

Example

कदाचित् तर्कः अपि विपरीतः भवति।
माम् अनुसृत्य सः कार्यं कर्तुं नेच्छति।
गणितमथ कलां वैशिकीं हस्तिशिक्षां ज्ञात्वा।
सः आबाल्यात् गणनायाः कार्ये निपुणः अस्ति।
अहं भवतः कल्पनां न ज्ञातुं शक्नोमि।
सः लेखापुस्तिकायाम् आयव्ययस्य विवरणं पश्यति।
तस्य गणनम् अनुचित