Calculus Sanskrit Meaning
पाषाणरोगः
Definition
कलनस्य कार्यम्।
लघु अश्म।
रोगविशेषः सः रोगः यस्मिन् मूत्राशयादिषु अश्नाः उद्भवन्ति।
गणयित्वा प्राप्तः संकलितस्य निष्कर्षः।
गणनस्य क्रिया भावो वा।
कस्यचित् स्थानस्य देशस्य वा निवासिनानां गणना।
दन्तमलम्।
लिङ्गमलम्।
कस्यापि अध्यायस्य अन्ते स्थितः सः भागः येन पूर्वं वर्णितस्य प्रसङ्गस्य समाप्ति
Example
सः आबाल्यात् गणनायाः कार्ये निपुणः अस्ति।
यदा अश्मना युक्ते मार्गे पादत्राणेन विना गम्यते तदा अश्मरी निस्तुदति।
श्यामेन ख्यातात् चिकित्सकात् पाषाणरोगस्य चिकित्सा कृता।
तस्य गणनम् अनुचितम्।
तस्य गणना पण्डितेषु भवति।
जनगणनया जनसंख्यायाः
Background in SanskritWee in SanskritSilver in SanskritLust in SanskritCaution in SanskritWorth in SanskritUnperceivable in SanskritDenizen in SanskritArmoury in SanskritEffort in SanskritMantrap in SanskritFresh in SanskritPenetration in SanskritImposter in SanskritFold in SanskritObstructive in SanskritGoing Away in SanskritTake in SanskritLecherousness in SanskritCardamon in Sanskrit