Calendar Month Sanskrit Meaning
नाक्षत्रम्, पक्षद्वयम्, पक्षयुगम्, माः, मासः, यौव्यः, वर्षाङ्गः, वर्षांशः
Definition
घटिपलादिभिः माप्यमानं द्रव्यं येन भूतभविष्यद्वर्तमानानां बोधो भवति।
हिन्दूनां पञ्चाङ्गानुसारेण सः मासः यस्य अधिष्ठानं चन्द्रमसः गतिः अस्ति तथा च तस्य कालः तावत् वर्तते यावत् चन्द्रमाः पृथिवीं एकवारं परिक्रामति।
खाद्यविशेषः, भक्ष्याणां प्राणिनां भक्ष्यः रक्तजधातुविशेषः।
शरीरस्थः रक्तज
Example
चान्द्रमासः कृष्णप्रतिपदादिपौर्णमासी यावत् अस्ति।
तेन द्वौ प्रस्थौ मांसं क्रीतम्। / नाद्यात् अविधिना मांसम् ।
मांसं गर्भस्थबालकस्य अष्टभिर्मासैः भवति।
कार्यपूर्त्यर्थम् मासस्य अवधिः आवश्यकः।
अस्मिन् मासस्य प्रथमे दिने कर्मचारी-दिवसः अस्ति।
तडागे नैके चित्राः खगाः सन्ति।
स्त्रीधर्मस्य समये स्त्रिभिः
House in SanskritCede in SanskritGoodness in SanskritSpirits in SanskritPotato in SanskritMale Horse in SanskritDevelopmental in SanskritHabitus in SanskritHike in SanskritForeword in SanskritTimeless Existence in SanskritAb Initio in SanskritAccomplished in SanskritSpace in SanskritBring Back in SanskritExteroceptor in SanskritFascination in SanskritDismiss in SanskritSelf-annihilation in SanskritCookery in Sanskrit