Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Calico Sanskrit Meaning

अनेकवर्णक

Definition

आर्द्रद्रव्यलघ्वाघातः।
अवयवविशेषः- कक्षाद्यङ्गुल्यग्रपर्यन्तावयवविशेषः येन वस्तूनि ध्रियन्ते कार्यं च क्रियते।
सिन्धुहिमवर्षादिषु प्राप्तः द्रवरुपो पदार्थः यः पान-खान-सेचनाद्यर्थम् उपयुज्यते।
नानावर्णयुक्तः।
मृगविशेषः यः विशेषतः एशियामहाद्वीपस्य दक्षिणपार्श्वेषु वर्तते।
यत् नैकैः वर्णैः यु

Example

मह्यं पटे तैलस्य क्षुद्रपिण्डः पतितः।
जलं जीवनस्य आधारम्। /अजीर्णे जलम् औषधं जीर्णे बलप्रदम्। आहारकाले आयुर्जनकं भुक्तान्नोपरि रात्रौ न पेयम्।
सः शबलं मृगं पालयति।
चमूरोः चर्म उपयुज्य निर्मितानि वस्त्राणि उष्णानि सन्ति।
नर्तकाः अनेकवर्णकं वस्त्रम् अधारयन्।

शबरजातिः वनेषु पर्वतेषु च निव