Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Call Sanskrit Meaning

आक्रुश्

Definition

उच्चस्वरेण कृता शंसा।
उपस्थितस्य भावः।
दृढनिश्चयात्मकं वचनम्।

किमपि कार्यं सम्यक् भवति वा न वा इति परीक्षणस्य कर्म।
सम्बन्धिजनेभ्यः मङ्गलकार्यादिषु उपस्थित्यर्था कृता प्रार्थना।
कस्यचित् कार्यस्य व्यवहारस्य वा सूक्ष्मतया परीक्षणम्।
सभादिषु समारोहादिषु च सम्मेलितुं विज्ञापनानुकूलः व्यापारः।
कस्यचित् लाभार्थं कृता याचना।

Example

अत्र भवताम् उपस्थितिः प्रार्थनीया।

एतद् कार्यं रामस्य पर्यवेक्षणे प्रचलति।
अद्य एव मम मित्रेण प्रेषितम् आमन्त्रणं प्राप्तं मया।
सः कृषिकार्यस्य निरीक्षणं कुर्वन् आसीत्।
सः स्वस्य विवाहसमारोहे सर्वान् निमन्त्रयति।
रामेण स्वामिने धनस्य कृता याच्ञा व्यर्था जाता।
सः नगरे दीर्