Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Call Out Sanskrit Meaning

आह्ने

Definition

सभादिषु समारोहादिषु च सम्मेलितुं विज्ञापनानुकूलः व्यापारः।
समीपम् आगन्तुम् अन्येषां चोदनानुकूलः व्यापारः।
जनेषु विशिष्टेन नाम्ना ख्यातानुकूलः व्यापारः।
आमन्त्रणस्य क्रिया।
अस्माकं समीपे अथवा अत्र आगत्य अस्माकं कार्यं करोतु इति अन्यकर्मकः अनुरोधपूर्वकः कथनानुकूलः व्यापारः ।

Example

सः स्वस्य विवाहसमारोहे सर्वान् निमन्त्रयति।
पितामही पितामहं सङ्केतेन आह्वयति।
जनाः गान्धीमहोदयं बापू इति नाम्ना व्यपदिशन्ति।
मम आवाहनस्य अनन्तरं सः प्रकोष्ठात् बहिः आगतः।
कर्मकरसङ्घः जनान् प्रतिरोधार्थम् आह्वयति ।