Call Out Sanskrit Meaning
आह्ने
Definition
सभादिषु समारोहादिषु च सम्मेलितुं विज्ञापनानुकूलः व्यापारः।
समीपम् आगन्तुम् अन्येषां चोदनानुकूलः व्यापारः।
जनेषु विशिष्टेन नाम्ना ख्यातानुकूलः व्यापारः।
आमन्त्रणस्य क्रिया।
अस्माकं समीपे अथवा अत्र आगत्य अस्माकं कार्यं करोतु इति अन्यकर्मकः अनुरोधपूर्वकः कथनानुकूलः व्यापारः ।
Example
सः स्वस्य विवाहसमारोहे सर्वान् निमन्त्रयति।
पितामही पितामहं सङ्केतेन आह्वयति।
जनाः गान्धीमहोदयं बापू इति नाम्ना व्यपदिशन्ति।
मम आवाहनस्य अनन्तरं सः प्रकोष्ठात् बहिः आगतः।
कर्मकरसङ्घः जनान् प्रतिरोधार्थम् आह्वयति ।
Germ in SanskritBreeding in SanskritLarceny in SanskritRein in SanskritPeaked in SanskritRhus Radicans in SanskritHunter in SanskritLongitude in SanskritGautama Siddhartha in SanskritFriend in SanskritOutdoors in SanskritPhalacrosis in SanskritCardinal in SanskritSham in SanskritEternity in SanskritDrag in SanskritOcean in SanskritAgain in SanskritRepentant in SanskritUgly in Sanskrit