Called Sanskrit Meaning
अभिधेय, नामक
Definition
नाम धारयति असौ।
यस्य नाम कस्मिन्नपि कार्यस्य पदस्य वा कृते वा सूचितम्।
एकः प्रसिद्धः कविः एवं साधुः यः त्रयोदशे शताब्दे जनिम् अलभत।
यद् अवनम्यते।
Example
प्राचीने काले अयोध्यायां रघुः नामकः राजा शशास।
लक्ष्मीशहगलमहोदया राष्ट्रपतिपदस्य कृते नामाङ्किता सदस्या अस्ति।
नामदेवस्य जन्मः महाराष्ट्रे अभवत्।
वृक्षस्य आनमितायां शाखायां बालकाः आन्दोलनं कुर्वन्ति।
Unhinged in SanskritStraight Off in SanskritFine-looking in SanskritChronological Succession in SanskritPlight in SanskritPickaxe in SanskritGautama in SanskritPartition in SanskritBoast in SanskritDire in SanskritSingle in SanskritCachexy in SanskritSentiment in SanskritUnpick in SanskritTerminate in SanskritMale Monarch in SanskritWhite in SanskritChintzy in SanskritQuickly in SanskritVictuals in Sanskrit