Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Called Sanskrit Meaning

अभिधेय, नामक

Definition

नाम धारयति असौ।
यस्य नाम कस्मिन्नपि कार्यस्य पदस्य वा कृते वा सूचितम्।
एकः प्रसिद्धः कविः एवं साधुः यः त्रयोदशे शताब्दे जनिम् अलभत।

यद् अवनम्यते।

Example

प्राचीने काले अयोध्यायां रघुः नामकः राजा शशास।
लक्ष्मीशहगलमहोदया राष्ट्रपतिपदस्य कृते नामाङ्किता सदस्या अस्ति।
नामदेवस्य जन्मः महाराष्ट्रे अभवत्।

वृक्षस्य आनमितायां शाखायां बालकाः आन्दोलनं कुर्वन्ति।